Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Partner Sanskrit Meaning

अर्धिकः, अंशभू, उत्सङ्गी, भागभाक्, भागी

Definition

यः सर्वदा सहायकः तथा च शुभचिन्तकः।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।

यः सह वसति।

Example

मित्रस्य परीक्षा आपत्तिकाले भवति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।

मम सर्वे सहचराः गृहं गताः।