Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Partridge Sanskrit Meaning

कृकणः, कौमुदीजीवनः, चकोरः, चन्द्रिकापायी, टिट्टिभः, तित्तिरः

Definition

पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
पक्षिविशेषः

Example

मया तित्तिरयोः द्वन्द्वं दृश्यते।
इन्द्रो दिवस्पतिः शत्रुष्टिटिभो नाम देवता""[श.क]