Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Party Sanskrit Meaning

अर्थी, कार्यी, गणः, दलम्, पाकिस्तानमुस्लिमलीगनवाजपक्षः, मण्डलम्, वादी, वृन्दम्, सङ्घः, समूहः

Definition

जनानां समूहः।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
पुष्पस्य चित्राणि पत्राणि।

तत् दलं यत् राजनीत्या सम्बन्धितम् अस्ति।
कस्मिञ्चित् शुभावसरे सर्वैः सह भोजनस्य क्रिया।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।

Example

नेतुः भाषणार्थे विशालः जनसमूहः आगतः।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
बालकः कमलस्य पुष्पदलं कृन्तति।

भारते नैकानि राजनैतिकदलानि सन्ति।