Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pass Sanskrit Meaning

आसादय, घर्घरः, दुर्गमार्गः, दुर्गसञ्चरः, दुर्गसञ्चारः, निर्वर्त्, निर्वह्, प्रवेशिका, प्रवेशिकापत्रम्, मृ, यापय्, सङ्कटपथः, सङ्कटमार्गः, सङ्कटम्

Definition

यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
पर्वतद्वयमध्यभूमिः।
कालक्षेपणानुकूलः व्यापारः

Example

उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान्