Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Passage Sanskrit Meaning

अधिनियमनम्, संक्रमणम्, संक्रान्तिः, सङ्क्रमणम्

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
लघुः मार्गः।
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
एकस्मात् उत्पथात् वयम् राजप्रासादे प्रविष्टाः।
अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं वर्णनम् अस्त