Passion Sanskrit Meaning
आवेगः, उत्तेजनम्, उदीर्णता, कामोद्दीपनम्, कामोद्वेगः, संवेगः
Definition
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
शक्तिवर्धकः मनोवेगः।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
चित्तस्य उत्तेजिता अवस्था।
ब्रह्मणः चतुर्षु मानसपुत्रेषु एकः।
गीतगायनस्य विशेषा तथा च शोभनीया पद्धतिः।
भावस्य आधिक्येन युक्ता मनसः अवस्था।
Example
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
सचिनः उत्साहेन वल्लनं करोति।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
अहम् आवेगे किमपि अजल्पम्।
सनकः सनन्दनादयः देवताः सन्ति।
अस्याः गायक्यः तालैक्यं मधुरम् अस्ति।
कालिदासेन उर्वश्याः वियोगात् उद्भूतम् पुरुरवसः बुद्धिवैकल्यम्
Transmittable in SanskritDilate in SanskritStrong in SanskritSettlement in SanskritHumanness in SanskritOver And Over in SanskritFelo-de-se in SanskritEating in SanskritCompetitor in SanskritRachis in SanskritWarranter in SanskritUnavailable in SanskritSapphire in SanskritPanic in SanskritMess in SanskritFervour in SanskritOutline in SanskritLustre in SanskritCowardly in SanskritDesire in Sanskrit