Passionate Sanskrit Meaning
आवेशपूर्ण
Definition
कृष्णपक्षस्य अन्धकाररात्रिः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
यस्य कोपः स्वभावतः अधिकः।
यस्य मनः अनुभूतिप्रवणम् अस्ति।
उत्साहयुक्तः।
आवेशेन युक्तः।
यः तमोगुणेन यु
Example
मातुः हृदयं बालकं प्रति आवेशपूर्णम् अस्ति।
रत्नावली गृहे नास्ति इति ज्ञात्वा तुलसीदासः तमिस्रायाम् एव गृहात् बहिः गतः।
सः कामुकः व्यक्तिः अस्ति।
आदिवासीजनैः एकः व्यभिचारी कर्मकरः ताडितः।
अशोकः भारते सर्वत्र दृश्यते।
क्रोधिनः
Liveliness in SanskritUnappetizing in SanskritInsight in SanskritFast in SanskritMeteorite in SanskritShiva in SanskritSolitude in SanskritIll in SanskritPart in SanskritMonsoon in SanskritBroom in SanskritInterrogative Sentence in SanskritSend Away in SanskritFail in SanskritInferior in SanskritKohl in SanskritGentle in SanskritTransparency in SanskritSenior Citizen in SanskritRenounce in Sanskrit