Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Passive Sanskrit Meaning

कर्मवाच्यम्

Definition

यः सहते।
यत्र धातूत्तरप्रत्ययेन कर्मणः अभिधानं भवति।
यः क्रियां कर्तुम् असमर्थः।

Example

आधुनिके युगे सहिष्णुः पुरुषः दुर्लभः।
रामेण पुस्तकं पठ्यते- एतद् कर्मवाच्यस्य उदाहरणम् अस्ति।
रोगी निष्क्रियायाम् अवस्थायां मञ्चे स्वपिति।