Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Past Sanskrit Meaning

अतीतः, अतीतकालः, अतीतकालीन, कृतम्, गतकालः, पूर्वकालीन, भूतं, भूतकालः, भूतकालीन

Definition

यः पृष्ठभागे वर्तते।
पूर्वं गतः कालः।
अन्यस्मिन् स्थाने।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
अतीतकालेषु सम्बन्धितः।
यः सम्बन्धितः नास्ति।
दीर्घे अन्तरे।
आततिभ्यां अङ्गुष्ठकनिष्ठाभ्यां अग्रयोः परिमाणम्।
तुलनायाम्।
शक्तिम् अतिक्रम्य।
कस्माद् अपि स्थानाद् अनन्तरम्।
व्याकरणे प्रयुक्तः कालः यः पूर्वक्रियाणां परावस्था

Example

नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
श्यामः तत्र अस्ति।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
अतीतकालीनान् वितण्डान् विस्मृत्य वयं सख्यं प्रवर्धनीयम्।
प्रसारमाध्यमैः जाते वार्तालापे