Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Paste Sanskrit Meaning

अनुबन्ध्, आश्लिष्, आसञ्जय, आस्कभ्, पेषः, समासञ्जय, संलग्नीकृ, संश्लिष्, संसञ्जय

Definition

वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानुकूलः व्यापारः।
स्निग्धेन वा सान्द्रेण पदार्थेन संसक्तीकरणानुकूलः व्यापारः।
दन्तसंमार्जनार्थे फेनः।
कस्यापि वस्तुनः एकीभूता स्निग्धा च अवस्था।

भित्तीनिर्माणे इष्टिकायोजनार्थे उपयुज्यमानः मृत्कर्करादीनां लेपः।
संसक्तीकरणस

Example

कन्यायां प्रणमन्त्यां पिता ताम् आलिङ्गत्।
सः चित्राणि भित्तौ आसञ्जयति।
प्रतिदिने सः दन्तफेनेन दन्तान् संमार्जयति।
सः भित्तिकासु मृत्तिकायाः पेषं लेपयति।

लेपकः लोष्टेन भित्तिं बध्नाति।
सर्वेषां भित्तिपत्राणाम् आसञ्जनं होरायाम् एव भवितव्यम्।
कर्मकरः अस्य विज्ञापनस्य आसञ्जनमूल्यं द्विशतानि रुप्