Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pasture Sanskrit Meaning

चर्

Definition

पशुचरणस्थानम्।
पश्वादीनां खाद्यम्।
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
पशूनां क्षेत्रादिषु उद्भूतस्य तृणस्य भक्षणानुकूलव्यापारः।
क्षेत्रे पशुकर्मकः तृणभक्षणप्रेरणानुकूलः व्यापारः।
पशुभिः द्वारा तृणखादनस्य क्रिया ।

Example

प्रलोभनं स्थापयित्वा व्याधः वृक्षस्य पृष्ठतः गतः।
गावः गोचरे चरन्ति।
सः गावः कृते गवादनम् आनयति।
रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
गौः क्षेत्रे चरति।
सः गां चारयति।
गौः हरितस्य तृणस्य चरणं करोति ।