Pasture Sanskrit Meaning
चर्
Definition
पशुचरणस्थानम्।
पश्वादीनां खाद्यम्।
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
पशूनां क्षेत्रादिषु उद्भूतस्य तृणस्य भक्षणानुकूलव्यापारः।
क्षेत्रे पशुकर्मकः तृणभक्षणप्रेरणानुकूलः व्यापारः।
पशुभिः द्वारा तृणखादनस्य क्रिया ।
Example
प्रलोभनं स्थापयित्वा व्याधः वृक्षस्य पृष्ठतः गतः।
गावः गोचरे चरन्ति।
सः गावः कृते गवादनम् आनयति।
रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
गौः क्षेत्रे चरति।
सः गां चारयति।
गौः हरितस्य तृणस्य चरणं करोति ।
Resistance in SanskritFall in SanskritPromote in SanskritMetalwork in SanskritSupervision in SanskritPull Ahead in SanskritNarrative in SanskritIncautiously in SanskritFemale Person in SanskritVisible Light in SanskritWary in SanskritShoot A Line in SanskritClogged in SanskritDismay in SanskritFix in SanskritMouth in SanskritClean Up in SanskritLost in SanskritDesire in SanskritYesterday in Sanskrit