Patch Sanskrit Meaning
छिद्रवन्धः
Definition
दोषारोपणम्।
मयूराणां पुच्छे नेत्रम् इव एकं चिह्नम्।
मयूरपुच्छम्
तैलादिषु मज्जित्वा निर्मितः वस्त्रादेः भागः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
कलापात् विनिर्मितम् एतद् वीजनम्। / तं मे जातकलापं प्रेषय मणुकण्ठकं शिखिन्।
तेन तूलनिगेन गण्डः संमार्जितः।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
प्रायः बालकानां पाठशालायाः गणव
Tell in SanskritCastor-oil Plant in SanskritCopy in SanskritThief in SanskritClaver in SanskritGenus Lotus in SanskritDistressed in SanskritLeaf in SanskritIrradiation in SanskritHeroism in SanskritChest in SanskritPlain in SanskritFugitive in SanskritTribe in SanskritFivesome in SanskritOldster in SanskritEffectuation in SanskritSeed in SanskritFormation in SanskritNatter in Sanskrit