Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Paternal Sanskrit Meaning

पैतृक

Definition

ज्येष्ठभ्राता।
वंशानुक्रमात् आगतः।

सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु दशमे नक्षत्रे वर्तते।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतदशमनक्षत्रम्।
पितुः सम्बन्धी।

Example

श्यामस्य अग्रजः अध्यापकः अस्ति।
सः आनुवंशिकेण रोगेण पीडितः।

मघायां जातः बालकः वीरः अस्ति।
मधु बहूपयोगि अस्ति।
मघा आश्लेषायाः अनन्तरम् आगच्छति।
मया पैतृका सम्पत्तिः दत्ता।