Path Sanskrit Meaning
मार्गः
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
धर्मे मतान्तरं पक्षान्तरम् वा।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु पञ्चम
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।
भवान् स्वस्य कार्यविधिं किञ्चित् परिवर
Opprobrium in SanskritSexual Love in SanskritSense Organ in SanskritAutocratic in SanskritPartition in SanskritEarth's Surface in SanskritExecutive in SanskritEasiness in SanskritUnruliness in SanskritHigh Quality in SanskritSupport in SanskritOptic in SanskritCastor Bean in SanskritBenignity in SanskritEncircle in SanskritViridity in SanskritPicture in SanskritShine in SanskritConstructor in SanskritUnbiassed in Sanskrit