Patient Sanskrit Meaning
अनाकुल, अपटुः, अभ्यमितः, अभ्यान्तः, आतुरः, आतुरा, आमयावी, धीर, धीरप्रशान्त, धीरशान्त, धृतात्मन्, धृतिमत्, म्लानः, रुग्नः, रोगार्तः, रोगार्ता, रोगिणी, रोगी, व्याधितः, सरोगः, सरोगा, सामयः
Definition
यस्मिन् गतिः नास्ति।
यस्मिन् अवरोधो नास्ति।
यः न खण्डितः।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
रोगेन पीडितः।
अपुरातनं वस्तु।
नद्याः जलाशयस्य वा समीपस्थानम्।
सङ्कटकाले अपि चित्तस्य स्थिरता।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
रोगिणः धमनी सोष्णा वेगवती भवेत्।