Patrimony Sanskrit Meaning
उत्तराधिकारः
Definition
पित्रा प्राप्ता सम्पत्तिः।
सः अधिकारः यस्यानुसारेण कस्यचित् मृत्योः अनन्तरं तस्य सम्पत्तिम् अथवा कस्यचित् कार्यकालस्य समाप्तेः अनन्तरं तस्य पदं स्थानं वा आप्नोति।
दायादैः प्राप्ता सम्पत्तिः।
Example
शासनस्य सम्पत्तिः कस्यापि पितृदायः नास्ति।
उत्तराधिकारस्य रूपेण तेन विपुलमात्रायां सम्पत्तिः प्राप्ता।
एतद् भवनं रोहितः पैतृकसम्पत्त्यां प्राप्तवान्।
Intoxicated in SanskritFast in SanskritBharat in SanskritDoorway in SanskritStrung in SanskritGautama Buddha in SanskritReply in Sanskrit21 in SanskritMasking in SanskritAmass in SanskritForcefulness in SanskritPallid in SanskritBreak in SanskritWeight in SanskritTruncate in SanskritCopy in SanskritMilky Way Galaxy in SanskritLeave in SanskritSpider in SanskritUnitarian in Sanskrit