Patron Sanskrit Meaning
प्रायोजकः
Definition
यः वस्तूनि क्रीणाति।
यः रक्षति।
यः संरक्षणं करोति।
यः स्वसंरक्षणार्थे असमर्थस्य परिपालनम् करोति अथवा तस्य स्थावर-जंगम-संपत्तेः संरक्षणम् संवर्धनम् च करोति इति
Example
अस्मिन् पणके नैके क्रेतारः सन्ति।
मन्त्रीमहोदयस्य रक्षकः गुलिकया आहतः।
अस्मिन् विद्यालये नैके संरक्षकाः सन्ति।
वाल्मीकिः लवकुशयोः प्रतिपालकः
Swim in SanskritTreasonist in SanskritSulfur in SanskritGanges River in SanskritWrit in SanskritBrute in SanskritRuined in SanskritCrazy in SanskritElement in SanskritSometime in SanskritFlood in SanskritOrganization in SanskritShe-goat in SanskritUncounted in SanskritJuggernaut in SanskritFleet in SanskritDishonesty in SanskritGasconade in SanskritLiquor in SanskritProximity in Sanskrit