Patronage Sanskrit Meaning
अनुमोदनम्
Definition
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
विपत्तौ रक्षणाय आश्रयणीयं स्थानम्।
रक्षणस्य क्रिया।
रक्षायाः क्रिया भावो वा।
यत् उद्दिश्य विधेयस्य प्रवृत्ति भवति तत
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
अपराधिभ्यः दत्तः आश्रयः अपराधः एव।
सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
कृषकः कृषिक्षेत्रस्य संरक्षणं क
Without Aim in SanskritIssue in SanskritBearing in SanskritWrap in SanskritWishful in SanskritStruggle in SanskritIrradiation in SanskritBrassica Oleracea Botrytis in SanskritErase in SanskritMidnight in SanskritAffront in SanskritTool in SanskritHaemorrhage in SanskritBlue Lotus in SanskritDeathly in SanskritSparge in SanskritAnnouncer in SanskritPoison Ivy in SanskritCollected in SanskritConsole in Sanskrit