Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pattern Sanskrit Meaning

उद्धः, कर्ममार्गः, कार्यपद्धतिः, प्रतिमानम्, प्रारूपम्

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः प