Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pause Sanskrit Meaning

गद्गद्य, बल्बलाकृ, स्खल्

Definition

लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
स्थिरस्य अवस्था भावो वा।
कार्यादिप्रतिघातः।
किमपि कार्यं कृतिः वा निषिध्यते।
गत्यवरोधात्मकः व्यापारः।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
निर्जितेन्द

Example

व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
वेगेन गम्यमाना मम यन्त्रद्विचक्रिका सहसा एव अभ्यष्ठात्