Paw Sanskrit Meaning
करः
Definition
प्राणिनां हस्तस्य पादस्य वा अङ्गुलिसमुदायः।
पशूनां पक्षीणाञ्च वृतः करः।
मणिबन्धस्य अग्रे वर्तमानः हस्तस्य भागः।
कररुहस्य लाक्षणिकः प्रयोगः।
Example
व्याघ्रः शशकं करजेन हन्ति।
मूषकः व्याघ्रस्य कररुहे बद्धः जातः।
तस्य करः यन्त्रे आगतः।
न कोपि मृत्योः हरसः अतिमुच्यते।
Military Personnel in SanskritTransience in SanskritIndependent in SanskritWidowhood in SanskritLightning in SanskritPolicy in SanskritAsymptomatic in SanskritLowland in SanskritBlockage in SanskritBlab in SanskritUnclean in SanskritTask in SanskritDemolition in SanskritSharp in SanskritWarrior in SanskritDelineate in SanskritDiligent in SanskritEar Hole in SanskritDestroyable in SanskritTriumph in Sanskrit