Payment Sanskrit Meaning
ऋणच्छेदः, ऋणदानम्, ऋणशोधनम्, निर्यातनम्
Definition
यद् उपयुज्यते तत्।
कस्यापि कार्यपूर्त्यर्थे मूल्यपारिश्रमिकादिरूपेण दत्तं धनम्।
ऋणप्रत्यर्पणस्य क्रिया।
यावद् धनं कस्यचित् वस्तुनः निर्माणार्थम् अपेक्ष्यते।
Example
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
अस्य भवनस्य निर्माणे लक्षाधिकरुप्यकाणां व्ययः जातः।
ऋणच्छेदं कृत्वा सः अनुयोगाधीनतायाः मुक्तः जातः।
अस्य गृहस्य निर्माणार्थं कियत् मूल्यम् अपेक्ष्यते।
Pacify in SanskritPiece Of Cake in SanskritLaxative in SanskritDance in SanskritCompartmentalisation in SanskritXvi in SanskritRubbing in SanskritVillainousness in SanskritMonk in SanskritCoal in SanskritBloodsucker in SanskritLove in SanskritCardamom in SanskritTake Stock in SanskritFine-looking in SanskritHit in SanskritUnfold in SanskritChin in SanskritCock in SanskritPickax in Sanskrit