Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pea Sanskrit Meaning

अतिवर्तुलः, कण्टी, कलायः, खण्डिकः, त्रिपुटः, नीलकः, मुण्डचणकः, शमनः, सतीनः, सतीलः, सितीलकः, हरेणुः

Definition

धान्य-विशेषः, मधुरः वातलः हरितः वर्तुलाकारः शमीधान्यः (आयुर्वेदे अस्य वातरुचिपुष्टयामदोषकारित्वम्- पित्तदाहकफनाशित्वम्-शीतत्वादयः गुणाः प्रोक्ताः)
लताविशेषः यस्मात् प्राप्तस्य बीजेभ्यः आम्लसूपादयः निर्मीयन्ते।

Example

कलायाः मधुरः सन्ति।
कृषकः कृषीक्षेत्रे सितीलकान् उन्मूलयति।