Pea Sanskrit Meaning
अतिवर्तुलः, कण्टी, कलायः, खण्डिकः, त्रिपुटः, नीलकः, मुण्डचणकः, शमनः, सतीनः, सतीलः, सितीलकः, हरेणुः
Definition
धान्य-विशेषः, मधुरः वातलः हरितः वर्तुलाकारः शमीधान्यः (आयुर्वेदे अस्य वातरुचिपुष्टयामदोषकारित्वम्- पित्तदाहकफनाशित्वम्-शीतत्वादयः गुणाः प्रोक्ताः)
लताविशेषः यस्मात् प्राप्तस्य बीजेभ्यः आम्लसूपादयः निर्मीयन्ते।
Example
कलायाः मधुरः सन्ति।
कृषकः कृषीक्षेत्रे सितीलकान् उन्मूलयति।
Vagina in SanskritMan in SanskritEndeavour in SanskritChatter in SanskritCalf in SanskritCake in SanskritClerk in SanskritDesired in SanskritAilment in SanskritHoliday in SanskritAbnegation in SanskritKettledrum in SanskritComb in SanskritMortal in SanskritSatiety in SanskritAfterward in SanskritCon in SanskritAll-inclusive in SanskritAstonied in SanskritRuined in Sanskrit