Peace Sanskrit Meaning
उपशमः, एकोतिभावः, क्षेमः, निरुद्वेगः, निर्वृत्तिः, निर्व्याकुलता, निवृत्तिः, प्रशमः, प्रशान्तिः, प्रशामः, विश्रान्तिः, विश्रामः, शमः, शमथः, शान्तः, शान्तिः, समाधानम्, सुखः, सौख्यम्, स्थिरता, स्थैर्यम्, स्वस्थता, स्वास्थ्यम्
Definition
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस
Example
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
शान्तेन मनसा योगः कर्तव्यः।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं विश्रामः आवश्यकः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
तयोः देशयोः सन्धिः अभवत्