Peaceful Sanskrit Meaning
शान्त
Definition
यस्मिन् गतिः नास्ति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति।
यः प्रकृत्या क्रोधेन आवेशेन वा युक्तः नास्ति।
यः शान्त्या परिपूर्णः।
यस्मिन् शब्दः
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
भवान् अत्र तूष्णीम् उपविशतु।
सा शान्ते अग्नौ जलं सिञ्चति।
Qualified in SanskritPart in SanskritAgue in SanskritForay in SanskritStupid in SanskritOrganized in SanskritFix in SanskritPeacefulness in SanskritFlatulency in SanskritSubsequently in SanskritAddable in SanskritSkirmish in SanskritGhost in SanskritBarley in SanskritAccomplished in SanskritNeem in SanskritRevolt in SanskritAdulterer in SanskritVariola in SanskritPrivy in Sanskrit