Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Peacock Sanskrit Meaning

कलापी, कान्तपक्षी, कुमारवाही, केकी, चन्द्रकी, चित्रपिच्छकः, चित्रमेखल, दार्वण्डः, नर्तकः, नर्तनप्रियः, नीलकण्ठः, प्रचलाकी, भुजगदारणः, भुजगान्तकः, भुजगाभोजी, भुजगाशनः, भुजङ्गभुक्, भुजङ्गभोजी, भुजङ्गहा, मयूरः, मेघनादानुलासी, मेघसुहृद्, मेघानन्दी, राजसारसः, वर्षामदः, वर्हिणः, वर्ही, शापठिकः, शिखण्डी, शिखाधरः, शिखाधारः, शिखाबलः, शिखी, शुक्रभुक्, शुक्लापाङ्गः, श्यामकण्ठः, सर्पाशनः, सितापाङ्गः,

Definition

आम्रस्य मञ्जरी।
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।

पुंत्वविशिष्टमयूरः।

Example

वसन्तऋतोः आगमनात् आम्रेषु आम्रमञ्जरी विकसति।
मयूरः भारतस्य राष्ट्रियः खगः अस्ति।

कलापी मयूरी च तृदिलं चञ्च्वा गृह्णीतः।