Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Peak Sanskrit Meaning

चरमावस्था, स्वर्णयुगम्

Definition

पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
शिरो मध्यस्य केशाः।
मयुरकुक्कुटादीनां मस्तिष्के वर्तमानः मांसयुक्तः आकर्षकः भागः।
विशेष प्रकारेण संग्रथितानां केशानां विशेषा आकृतिः।

Example

भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
कुक्कुटस्य शिखा रक्तवर्णीया अस्ति।
सा प्रतिदिनं द्वे वेणिके धारयति।