Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Peal Sanskrit Meaning

क्वण्, ध्वनिः, नादः, निर्घोषः, महाध्वनिः, रवः

Definition

यः श्रुतिम्पन्नः।
तीव्रगत्या सह यथा स्यात् तथा।
अत्युच्चैर्ध्वनिं कृत्वा हसनम्।
मृदादिभिः विनिर्मितं तत् पात्रं यस्मिन् पशुभ्यः अन्नजलादीन् यच्छन्ति।
मेघयोः परस्पराघातस्य शब्दः।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
मेघानाम् उच्चैः शब्दनानुकूलः व्यापारः।

Example

तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
रामलीला इति रूपके रावणस्य अट्टहसितं श्रुत्वाजनाः भीताः।
रामः वृषभेभ्यः द्रोणिकायाम् अन्नजलादीन् यच्छति।
मेघस्य स्तनितं श्रुत्वा बालकाः गृहं प्रति धावति।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
वारंवारं