Peanut Vine Sanskrit Meaning
तैलकन्दः, द्रावककन्दः, भूमुग्दः
Definition
वातामफलसदृशं कन्दफलम्।
कन्दविशेषः तैलप्रधानः रक्तवर्णीय कन्दः आयुर्वेदे अस्य गुणाः लोहद्रावित्वम्, कटुत्वम्, उष्णत्वम् च।
भूमुद्गस्य अन्तस्थः भागः।
Example
सः भूमुग्दाः अत्ति।
बालकाः भृष्टेभ्यः तैलकन्देभ्यः स्पृह्यन्ति
भूमुद्गकणेभ्यः तैलं निष्कास्यते।
Snappy in SanskritTaro in SanskritMotivated in SanskritLustrous in SanskritIndependent in SanskritStealer in SanskritFinal in SanskritDrunkenness in SanskritUnacceptable in SanskritBeat in SanskritMan in SanskritImpotence in SanskritSilent in SanskritDetain in SanskritWork Animal in SanskritFat in SanskritShining in SanskritHairless in SanskritA Lot in SanskritInexpedient in Sanskrit