Peckish Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः क्षुधया आतुरः।
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
येन किमपि न खादितं पीतं वा।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
अधुना सः अतीव अ
Nonvoluntary in SanskritAddible in SanskritCollar in SanskritMosquito in SanskritDeuce-ace in SanskritBig in SanskritDelicious in SanskritSend Away in SanskritCook in SanskritGranary in SanskritRooster in SanskritWorship in SanskritDisdain in SanskritOf A Sudden in SanskritLicense Plate in SanskritTwig in SanskritDyad in SanskritStory in SanskritAcceptance in SanskritTrice in Sanskrit