Peculiarity Sanskrit Meaning
अद्भुतता, अनन्यता, अनन्यत्वम्, अपूर्वता, अपूर्वत्वम्, विलक्षणता, विशिष्टता, विशिष्टत्वम्
Definition
विलक्षणस्य अवस्था भावो वा।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
विशिष्टस्य अवस्था भावः गुणो वा।
Example
तस्य विशिष्टता दृष्ट्वा अहं विस्मितः।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
रत्नस्य एषा विशिष्टता यद् रत्नम् अन्धःकारे अपि काशते।
Realm in SanskritBook in SanskritBarrenness in SanskritCharcoal in SanskritWet-nurse in SanskritSolar Day in SanskritQuestion in SanskritSweet Potato Vine in SanskritIlxx in SanskritAdaptation in SanskritMale Monarch in SanskritPuppet in SanskritWide in SanskritUnscramble in SanskritPledge in SanskritFame in SanskritAlleviation in SanskritElement in SanskritUseful in SanskritNail in Sanskrit