Pedagogy Sanskrit Meaning
शिक्षणम्, शिक्षा
Definition
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
Example
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
अधुना पाठशालायां नैकेषां विषयाणां शिक्षां प्रयच्छन्ति।
Hydrargyrum in SanskritGrooming in SanskritShiva in SanskritKing in SanskritMarch in SanskritUranologist in SanskritMan in SanskritRepudiate in SanskritElettaria Cardamomum in SanskritKnap in SanskritAddable in SanskritSquare in SanskritGeezerhood in SanskritStepwise in SanskritCoriandrum Sativum in SanskritBaby in SanskritTwain in SanskritContemporaneous in SanskritRoot in SanskritBring Down in Sanskrit