Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pee Sanskrit Meaning

अवमूत्र्, मिह्, मूत्रम्, मूत्रय

Definition

उपस्थनिर्गतं दुर्गन्धयुक्तं जलम्।
मूत्रविसर्जनानुकूलः व्यापारः।
मूत्रत्यागः।

Example

वैद्यके मूत्रस्य पानम् अपि उपदिष्टम्। ""नाप्सु मूत्रं समुत्सृजेत्।
सुप्तः बालः मञ्चे एव मूत्रयति।
छात्रः शिक्षकं मूत्रोत्सर्गं कर्तुम् अवकाशम् अयाचत्।