Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Peep Sanskrit Meaning

जालमार्गेण दृश्, जालमार्गेण वीक्ष्, प्रच्छन्नम् ईक्ष्, विरु, सूक्ष्मं निरूपय

Definition

वाय्वर्थे प्रकाशार्थे च भित्त्यां विनिर्मितः जालयुक्तः छेदः।
किञ्चित् सादृश्यम्।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
प्रच्छन्नं चाक्षुषज्ञानानुकूलः व्यापारः।
यद् दृश्यम् अल्पस्य एव समयस्य कृते अक्ष्णोः पुरतः भवति।

कस्यापि वस्त्वादीनां गुणधर्मस्य भागः।
ची ची इति शब्दोत्पन्नानुकूलः व्यापार

Example

गृहे वाय्वाधिक्यार्थे तेन प्रतिकक्षे वातायनं विनिर्मितम्।
तस्य कवितायां छायावादस्य छलम् अस्ति।
नवोढा जालमार्गेण पश्यति।
महात्मनः दृष्टिपातस्य दर्शनार्थं जनाः उत्सुकाः आसन्।

मध्यप्रदेशस्य सागरक्रीडासङ्कुले रविवासरे विभिन्नानां प्रदेशानां लोककलानां अंशः दृष्टः।
प्रभाते प्राङ्गणे चटकाः कूजन्ति ।