Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pen Sanskrit Meaning

अक्षरजननी, अक्षरतूलिका, अवलेखनी, अवलेखा, आलेखनी, उपनिबन्ध्, कलमः, कव्, कृ, ग्रथ्, ग्रन्थ्, तूलिः, तूलिका, मसिपथः, रच्, लेखनी, वर्णाङ्का, वर्णिका, विरच्, श्रीकरणः

Definition

मस्या कर्गजे लेखनस्य साधनम्।
अक्षरविन्यासः।
तत् उपकरणं येन सुपेशं छेत्तुं शक्यते।
एकस्मिन् वृक्षे प्रत्यारोपितया निवेशिता अन्य वृक्षस्य शाखा ।
कारागृहे वसनरूपः दण्डः।
चित्रकरस्य उपकरणम्।
अपराधिनां कृते बन्धनगृहम्।
विलेखनानुकूलव्यापारः।
चित्राङ्कनस्य कस्यापि विशिष्टस्य स्थानस्य पद्धतिः।
काष्ठादिभिः निर्मितं लेखनस्य उपकरणं

Example

अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
सः शिलाकुट्टकेन शीलायां रामस्य चित्रं निर्माति।
कलमात् जातस्य वृक्षस्य फलानि स्वादिष्टानि सन्ति ।
उत्कोचग्रहणस्य अपराधात् राहुलः कारावासेन दण्डितः।
सः तूलिकया चित्राकृतिं रञ्जयति।
अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
एषा राजस्थानी शैली अस्त