Pendant Sanskrit Meaning
उल्लम्बित, दीपवृक्षः, समुल्लम्बित
Definition
शरीरस्थः रक्तजधातुविशेषः।
कर्णभूषणस्य प्रकारः।
कर्णस्य अधस्तनीयः भागः यः लम्बते।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
गुरुत्वाकर्षणस्य प्रभावेण स्वतन्त्ररूपेण दोलायमानः उपकरणविशेषः।
यस्य दीर्घीकरणं कृतम्।
चिन्तनार्थं प्रलम्बितानि कार्याणि।
यद् लम्बते।
Example
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
तस्य कर्णयोः सुवर्णस्य लोलके शोभतः।
स्त्रियः कर्णपाल्यां छिद्रं कृत्वा कर्णभूषणं धारयन्ति।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
केषुचित् घटीषु निदोलः वर्तते।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान्
Dwelling in SanskritAcquaintanceship in SanskritLow in SanskritJokester in SanskritInterruption in SanskritCrystal in SanskritPiles in SanskritResearch Worker in SanskritKrishna in SanskritStake in SanskritHyponym in SanskritMistrustful in SanskritToad Frog in SanskritWarn in SanskritPang in SanskritLoving in SanskritMoney in SanskritUnassisted in SanskritSaid in SanskritSesbania Grandiflora in Sanskrit