Pendent Sanskrit Meaning
उल्लम्बित, दीपवृक्षः, समुल्लम्बित
Definition
शरीरस्थः रक्तजधातुविशेषः।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
यस्य दीर्घीकरणं कृतम्।
चिन्तनार्थं प्रलम्बितानि कार्याणि।
यद् लम्बते।
Example
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान् विषयान् शीघ्रमेव समापनस्य निर्णयः न्यायालयेन स्वीकृतः।
छदेः उल्लम्बितां रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
Pistil in SanskritMending in SanskritSkin Condition in SanskritTransmitter in SanskritSure in SanskritPattern in SanskritGerm Cell in SanskritSombreness in SanskritHeart in SanskritTackle in SanskritAccount in SanskritStir in SanskritLaudable in SanskritTemptation in SanskritIrregularity in SanskritIncautiously in SanskritNoesis in SanskritDhoti in SanskritSubmersed in SanskritDreaming in Sanskrit