Pending Sanskrit Meaning
विचाराधीन
Definition
यद् परिपूर्णम् नास्ति।
शरीरस्थः रक्तजधातुविशेषः।
यः समाप्तिं न गतः।
यद् पर्याप्तं नास्ति।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
यस्य दीर्घीकरणं कृतम्।
चिन्तनार्थं प्रलम्बितानि कार्याणि।
यद् लम्बते।
Example
एतत् कार्यम् अधुना अपि अपूर्णम् अस्ति।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
एतद् भोजनं चतुर्णां जनानां कृते अपर्याप्तम् अस्ति।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान् विषयान्
Unite in SanskritPicture in SanskritVexation in SanskritSunray in SanskritIndolent in SanskritDwelling House in SanskritRazed in SanskritEdible in SanskritGet Ahead in SanskritTerror-stricken in SanskritDesire in SanskritBear in SanskritHouse in SanskritCloth in SanskritQuail in SanskritFatalist in SanskritStrength in SanskritTamarind Tree in SanskritEbony in SanskritEndeavor in Sanskrit