Penetrating Sanskrit Meaning
कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यः स्थूलः नास्ति।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
यः मर्म जानाति।
यः ज्ञातुं सुकरः नास्ति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा यो
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
सन्तः मर्मज्ञाः सन्ति।
अस्य कठिनस्य प्रश्नस्य समाधानं प्रश
Come Back in SanskritPithiness in SanskritSharp in SanskritProve in SanskritAlarmed in SanskritUnselfishness in SanskritSteadfast in SanskritWithdraw in SanskritMercury in SanskritLooker in SanskritSenior in SanskritSpirits in SanskritWeakness in Sanskrit65th in SanskritLustrous in SanskritSympathizer in SanskritCall For in SanskritTyrannous in SanskritGb in SanskritBroom in Sanskrit