Penetration Sanskrit Meaning
अभिज्ञानम्, अवगमः, अवबोधः, उद्बोधः, उपलब्धिः, उपलम्भः, ज्ञप्तिः, ज्ञातृत्वम्, ज्ञानम्, दोधनम्, परिज्ञानम्, प्रज्ञा, प्रतीतिः, प्रबोधः, प्रमा, प्रमितिः, बोधः, विज्ञानम्, विपश्यम्, वेत्तृत्वम्, वेदनम्, समुदागमः, संवेदनःसंवेदनम्
Definition
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
वेधस्य क्रिया।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
लाभापेक्षया वित्तकोषे उद्योग-व्यवसायादिषु वा निवेशितः धनराशिः।
Example
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
आभूषणधारणार्थे स्त्रियः नासिके कर्णयोः च वेधनं कुर्वन्ति।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
सः वित्तकोषस्थस्य निवेशस्य प्रत्याहारार्थे अगच्छत्।