Penetrative Sanskrit Meaning
कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्
Definition
यस्य भेदनं शक्यम्।
तेजोयुक्तम्।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
येन छेदनं क्रियते।
Example
एषः दुर्गः वेध्यः अस्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
आस्फोटनी इति एकः छिद्रकः अस्ति।
Movement in SanskritMaintain in SanskritStraightaway in SanskritDark in SanskritPb in SanskritSweeper in SanskritPrickly in SanskritHarlot in SanskritComplaint in SanskritNiter in SanskritAdopted in SanskritDozen in SanskritQuarrel in SanskritTrodden in SanskritCogitate in SanskritAccursed in SanskritToothsome in SanskritDonate in SanskritCooking in SanskritStupid in Sanskrit