Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Penis Sanskrit Meaning

उपस्थः, कन्दर्पमुषलः, कामाङ्कुशः, चर्मदण्डः, जघन्यम्, ध्वजः, नरङ्गम्, पुरुषाङ्गम्, पुलिङ्गम्, पुंश्चिह्नम्, मदनाङ्कुशः, मेढ्रः, मेहनम्, रागलता, लाङ्गुः, लाङ्गूलम्, व्यङ्गः, शिश्नः, शेफः, साधनम्, सेफः, स्वरस्तम्भः

Definition

शिवस्य लिङ्गं यद् पूज्यते।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
संज्ञाविशेषः, व्याकरणशास्त्रे शब्दानां स्त्रीपुंनपुंसकवत् बुद्ध्या प्रकल्पितानां गुणविशेषाणां बोधनम्।
पुंजातिः अथवा स्त्रीजातिः यस्मिन् प्रायः सर्वेषां जीवानां विभाजनं कृतम् अस्ति ।

Example

भारतदेशे शिवलिङ्गस्य अर्चनायाः परम्परा प्राचीना वर्तते।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
संस्कृते त्रीणि लिङ्गानि सन्ति।
समाजे लिङ्गस्य कारणात् पक्षपातः न भवेत् ।