Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

People Sanskrit Meaning

अधिवस्, अधिष्ठा, जनः, जनसमूहः, निवस्, प्रजा, प्रतिवस्, वस्

Definition

येन सह आप्तसम्बन्धः अस्ति।
एकात् अधिकाः व्यक्तयः।
कस्मिन्नपि स्थाने निवासकर्ता।
राजाधीनः जनपदनिवासिनः।
वंशपरम्परया आगता समाजस्य विभाजनपद्धतिः।
कस्यापि देशे निवसतां मानवानां वर्गः।
एकपरिवारसमबन्धिजनः।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
जीवानां धर्माकृत्यादीन् अधिकृत्य समानरूपेण कृतः विभागः।
कस्यापि देशस्य निवासी।
एकस्याः लतायाः

Example

मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
जनानां हितार्थे कार्यं करणीयम्।
अत्र निवासिनः सर्वे प्रार्थ्यन्ते अपरिचितं कमपि शरणं न दातुम्।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
हिन्दुधर्मानुसारेण जात्याम् एव विवाहः करणीयः इति परम्परा अस्त