Pepper Sanskrit Meaning
उल्लाघःउषणम्, ऊषणम्, औषणशौण्डी, कफविरोधि, कृष्णः, केवलद्रव्यम्, कोलकम्, कोलम्, चन्द्रकम्, तीक्ष्णः, द्वारवृत्तम्, धार्मपत्तनम्, पवितम्, मरिचम्, मरीचम्, मल्लजम्, लोहाख्यम्, विरावृत्तम्, वृत्तफलम्, वेणुनम्, वेल्लजम्, वेल्लनम्, शनिजम्, शुद्धम्, श्यामम्
Definition
क्रोधानुकूलः व्यापारः।
एकः कृष्णवर्णीयः लघुः कुण्डलाकारः कटुः व्यञ्जनविशेषः।
एका कटु बीजगुप्तिः या व्यञ्जनेषु उपस्करत्वेन उपयुज्यते।
लताप्रकारकः यस्याः कटुः कृष्णवर्णीया लघुगुलिका या भोजने उपस्कररूपेण उपयुज्यते।
क्षुपप्रकारः यस्याः कटुः
Example
स्वनिन्दां श्रुत्वा सः कुप्यति।
मम पितामहः ऊषणं मिश्रीय एव चायं पिबति।
कटुरसस्य बाहुल्यार्थे शाके किञ्चित् रक्तमरिचम् अधिकं योजयतु।
कृषकः कृषीक्षेत्रात् मरीचम् आमूलात् उद्गृह्णाति।
कृषकः रक्तमरिचस्य कृषीक्षेत्रे परिष
Might in SanskritPool in SanskritGift in SanskritYouth in SanskritSesbania Grandiflora in SanskritJak in SanskritWorrying in SanskritElement in SanskritFull in SanskritLustrous in SanskritImmix in SanskritTin in SanskritThorny in SanskritLowly in SanskritClear-cut in SanskritAbidance in SanskritSporting House in SanskritVery in SanskritBrainstorm in SanskritExperimentation in Sanskrit