Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Percentage Sanskrit Meaning

उद्धारः, भागः, भागधा, वण्टः, विभागः

Definition

गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
कस्यापि सम्पत्तेः भागधेयम्।
प्रत्येकस्य शतस्य।
वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।
सङ्घस्य वा समुदायस्य वा कोपि खण्डः।
कस्मिंश्चित् विशिष्टे मापदण्डे तापमानस्य एककम् ।

Example

अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः।
अस्य वित्तकोशस्य वार्धुष्