Perceptible Sanskrit Meaning
अपरोक्षम्, इन्द्रियगोचरम्, प्रत्यक्षम्
Definition
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् प्रत्यक्षम्।
यस्य ज्ञानं नेत्रेण जायते।
पशुचरणस्थानम्।
वक्रोक्तिरहितं वचनम् ।
इतस्ततः न कृत्वा ।
Example
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
गावः गोचरे चरन्ति।
किम् भवान् न कदापि सरलां वार्तां कर्तुं शक्नोति ।
तेन तव उल्लेखः साक्षात् न कृतः ।
Stake in SanskritAirdock in SanskritBlend in SanskritUndoable in SanskritReduction in SanskritTidy Sum in SanskritDecent in SanskritLeechlike in SanskritFall in SanskritOwl in SanskritUseful in SanskritConsummate in SanskritBald-pated in SanskritWaterfall in SanskritSnarer in SanskritWearing in SanskritSite in SanskritPersonification in SanskritPursuit in SanskritRazz in Sanskrit