Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Percussion Instrument Sanskrit Meaning

घनवाद्यम्, तालवाद्यम्

Definition

तालवाद्यम् यस्मै द्वौ वाद्यौ समानकाले वाद्यन्ते।
सुषिरकाष्ठात् निर्मितः तालवाद्यविशेषः यस्य मुखं चर्मावृतम् अस्ति।

Example

यदा जाकिर-हुसेन-महोदयस्य अङ्गुलयः पटहः वादयति तदा जनाः तं प्रशंसन्ति।
ऊर्ध्वकवादकः ऊर्ध्वकं वादयति। / ऊर्ध्वको गोपुच्छवत् सत्रितालोऽष्टाङ्गुलो मुखे। [शब्दार्णव]