Peregrine Sanskrit Meaning
अनिकेत, अस्थिर
Definition
अन्यत् देशस्थः।
यः भूरि भ्रमति।
यस्मिन् गतिः अस्ति।
यद् शान्तं नास्ति।
यः गृहविहीनः अस्ति।
यः सन्यस्तवृत्त्या जीवति।
अन्यदेशस्य निवासी।
अन्यदेशसम्बन्धी।
नित्यं भ्रमन् संन्यासी।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थाना
Example
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
चित्रकूटे एकः महान् परिव्राजकः माम् मिलितवान्।
अस्माकं द
Fright in SanskritSmart As A Whip in SanskritLove in SanskritIncentive in SanskritGreek Clover in SanskritEar in SanskritGet Ahead in SanskritInhuman Treatment in SanskritPlain in SanskritLord in SanskritMessenger in SanskritMystifier in SanskritUnusefulness in SanskritUnripened in SanskritRoguery in SanskritBuddha in SanskritFault in SanskritMeshwork in SanskritLustrous in SanskritLead On in Sanskrit