Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Perennial Sanskrit Meaning

आवृत्त, दीर्घजीवी पादपः, दीर्घजीवी वृक्षः दीर्घजीवी तरुः, पुनरुक्त, सांवत्सर

Definition

यः नित्य पर्णावान् अस्ति।
सर्वेषु ऋतुषु फलदायी।
द्वादशमासे भव।
पुनः उक्तम्।
यः पुनः उक्तः।
न्यायसिद्धान्ते निग्रहस्थानविशेषः।
न्यायसिद्धन्ते निग्रहस्थानविशेषः।

न्यायसिद्धान्ते निग्रहस्थानस्य एकः भेदः।
न्यायदर्शने निग्रहस्थानविशेषः।
यत् सदैव हरितम्।
सा नदी या सततं प्रवहति ।

Example

ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद् एकमवधीः काममोहितम्।
सदापर्णवृक्षाः नित्य हरिताः सन्ति।
वनस्पतीनां नैकाः सांवत्सर्यः प्रजातयः सन्ति।
अधुना हाटे नैकानि द्वादशमासीनि फलानि उपलब्धानि सन्ति।
उद्यानपालकः अम्लानस्य मालां करोति।