Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Perfect Sanskrit Meaning

अखिलः, अखिलम्, अखिला, अनद्यतनभूतकालः, अव्यङ्ग, पुर्णा, पूर्णः, पूर्णम्, लङ्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् शेषरहितम्।
यस्मिन् न्यूनं नास्ति।
अत्यन्तम् श्रेयान्।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
पूर्यते समग्रम् इति।
रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
हृदयस्य स्थानम् उरसि वर्तते।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।